梵語〈七支供養〉唱誦 | 普賢十大願行之七行
- Luke Gibson(齊哲睦)
- 2023年7月3日
- 讀畢需時 2 分鐘
已更新:8月21日
〈七支供養〉為藏傳佛教僧侶每日早晚課的重要唸誦內容,亦列入各項儀軌之中,作為淨除業障和累積資糧的前行法。《法集名數經》(Dharmasaṃgraha)中稱之為〈七種最上供養〉(Saptavidhānuttarapūjā),即本經所定義的第二個「法數」(帶有數字的佛教名相),足以反應〈七支供養〉早在印度也享有相當重要的地位。
至於〈七支供養〉的頌文,藏傳佛教各派各有不同的傳統,通行於四派者,乃節錄自《華嚴經》(Avataṃsaka Sūtra)〈普賢行願品〉(Bhadracarīpraṇidhāna)的經文。本影片所用的梵語頌文節錄自寂天(Śāntideva)所造的《入菩提行論》(Bodhicaryāvatāra),字幕中提供如石法師的中文翻譯。
名稱:Seven Branch Aarti
歌手:Namrata Mahabal
音樂:Jaydeep Vaidya
製作單位:Bodhi Bhajan Project
Creative Commons BY-NC-SA 3.0
· · ─ ·✶· ─ · ·
सप्तविधानुत्तरपूजा Saptavidhānuttarapūjā〈七種無上供養〉
1. वन्दना vandanā 禮拜
सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं।
सर्वत्राध्वगतान् बुद्धान् सहधर्मगणोत्तमान्॥२.२४॥
sarvakṣetrāṇusaṃkhyaiś ca praṇāmaiḥ praṇamāmy aham |
sarvatrādhvagatān buddhān sahadharmagaṇottamān || 2.24 ||
化身微塵數,匐伏我頂禮 三世一切佛、正法最勝僧。
2. पूजना pūjanā 供養
मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान्।
तथा तथागतान् नाथान् सपुत्रान् पूजयाम्यहम्॥२.२२॥
mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān |
tathā tathāgatān nāthān saputrān pūjayāmy aham || 2.22 ||
猶如妙吉祥 昔日供諸佛,吾亦如是供 如來諸佛子。
3. पापदेशना pāpadeśanā 懺悔罪業
मया बालेन मूढेन यत् किंचित् पापमाचितम्।
प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च॥२.६४॥
mayā bālena mūḍhena yat kiṃcit pāpam ācitam |
prakṛtyā yac ca sāvadyaṃ prajñaptyāvadyam eva ca || 2.64 ||
吾因無明癡,犯諸自性罪,或佛所制戒,及餘眾過罪。
तत् सर्वं देशयाम्येष नाथानामग्रतः स्थितः।
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः॥२.६५॥
tat sarvaṃ deśayāmy eṣa nāthānām agrataḥ sthitaḥ |
kṛtāñjalir duḥkhabhītaḥ praṇipatya punaḥ punaḥ || 2.65 ||
合掌怙主前,以畏罪苦心,再三禮諸佛,懺除一切罪。
अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः।
न भद्रकमिदं नाथा न कर्तव्यं पुनर् मया॥२.६६॥
atyayam atyayatvena pratigṛhṇantu nāyakāḥ |
na bhadrakam idaṃ nāthā na kartavyaṃ punar mayā || 2.66 ||
諸佛祈寬恕 往昔所造罪!此既非善行,爾後誓不為!
4. अनुमोदना anumodanā 隨喜
अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम्।
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः॥३.१॥
apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham |
anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ || 3.1 ||
欣樂而隨喜:一切眾有情 息苦諸善行、得樂諸福報。
संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम्।
बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम्॥३.२॥
saṃsāraduḥkhanirmokṣam anumode śarīriṇām |
bodhisattvatvabuddhatvam anumode ca tāyinām || 3.2 ||
隨喜眾有情 實脫輪迴苦。隨喜佛菩提、佛子諸果地。
चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान्।
सर्वसत्त्वहिताधानाननुमोदे च शासिनाम्॥३.३॥
cittotpādasamudrāṃś ca sarvasattvasukhāvahān |
sarvasattvahitādhānān anumode ca śāsinām || 3.3 ||
亦復樂隨喜:能與有情樂,發心福善海,及諸饒益行。
5. अध्येषणा adhyeṣaṇā 請轉法輪
सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः।
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम्॥३.४॥
sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ |
dharmapradīpaṃ kurvantu mohād duḥk haprapātinām || 3.4 ||
我於十方佛,合掌誠祈請:為苦癡迷眾,燃亮正法燈!
6. याचना yācanā 請佛住世
निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः।
कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत्॥३.५॥
nirvātukāmāṃś ca jinān yācayāmi kṛtāñjaliḥ |
kalpān anantāṃs tiṣṭhantu mā bhūd andham idaṃ jagat || 3.5 ||
知佛欲涅槃,合掌速祈請:住世無量劫,莫遺世間迷!
7. परिणामना pariṇāmanā 迴向
एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम्।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत्॥३.६॥
evaṃ sarvam idaṃ kṛtvā yan mayāsāditaṃ śubham |
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt || 3.6 ||
如是諸觀行,所積一切善,以彼願消除,有情一切苦!