top of page

梵語〈七支供養〉唱誦 | 普賢十大願行之七行

已更新:8月21日


〈七支供養〉為藏傳佛教僧侶每日早晚課的重要唸誦內容,亦列入各項儀軌之中,作為淨除業障和累積資糧的前行法。《法集名數經》(Dharmasaṃgraha)中稱之為〈七種最上供養〉(Saptavidhānuttarapūjā),即本經所定義的第二個「法數」(帶有數字的佛教名相),足以反應〈七支供養〉早在印度也享有相當重要的地位。


至於〈七支供養〉的頌文,藏傳佛教各派各有不同的傳統,通行於四派者,乃節錄自《華嚴經》(Avataṃsaka Sūtra)〈普賢行願品〉(Bhadracarīpraṇidhāna)的經文。本影片所用的梵語頌文節錄自寂天(Śāntideva)所造的《入菩提行論》(Bodhicaryāvatāra),字幕中提供如石法師的中文翻譯。


名稱:Seven Branch Aarti

歌手:Namrata Mahabal

音樂:Jaydeep Vaidya

製作單位:Bodhi Bhajan Project


Creative Commons BY-NC-SA 3.0


· · ─ ·✶· ─ · ·


सप्तविधानुत्तरपूजा Saptavidhānuttarapūjā〈七種無上供養〉


1. वन्दना vandanā 禮拜


सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं।

सर्वत्राध्वगतान् बुद्धान् सहधर्मगणोत्तमान्॥२.२४॥

sarvakṣetrāṇusaṃkhyaiś ca praṇāmaiḥ praṇamāmy aham |

sarvatrādhvagatān buddhān sahadharmagaṇottamān || 2.24 ||

化身微塵數,匐伏我頂禮 三世一切佛、正法最勝僧。


2. पूजना pūjanā 供養


मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान्।

तथा तथागतान् नाथान् सपुत्रान् पूजयाम्यहम्॥२.२२॥

mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān |

tathā tathāgatān nāthān saputrān pūjayāmy aham || 2.22 ||

猶如妙吉祥 昔日供諸佛,吾亦如是供 如來諸佛子。


3. पापदेशना pāpadeśanā 懺悔罪業


मया बालेन मूढेन यत् किंचित् पापमाचितम्।

प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च॥२.६४॥

mayā bālena mūḍhena yat kiṃcit pāpam ācitam |

prakṛtyā yac ca sāvadyaṃ prajñaptyāvadyam eva ca || 2.64 ||

吾因無明癡,犯諸自性罪,或佛所制戒,及餘眾過罪。


तत् सर्वं देशयाम्येष नाथानामग्रतः स्थितः।

कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः॥२.६५॥

tat sarvaṃ deśayāmy eṣa nāthānām agrataḥ sthitaḥ |

kṛtāñjalir duḥkhabhītaḥ praṇipatya punaḥ punaḥ || 2.65 ||

合掌怙主前,以畏罪苦心,再三禮諸佛,懺除一切罪。


अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः।

न भद्रकमिदं नाथा न कर्तव्यं पुनर् मया॥२.६६॥

atyayam atyayatvena pratigṛhṇantu nāyakāḥ |

na bhadrakam idaṃ nāthā na kartavyaṃ punar mayā || 2.66 ||

諸佛祈寬恕 往昔所造罪!此既非善行,爾後誓不為!


4. अनुमोदना anumodanā 隨喜


अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम्।

अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः॥३.१॥

apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śubham |

anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ || 3.1 ||

欣樂而隨喜:一切眾有情 息苦諸善行、得樂諸福報。


संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम्।

बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम्॥३.२॥

saṃsāraduḥkhanirmokṣam anumode śarīriṇām |

bodhisattvatvabuddhatvam anumode ca tāyinām || 3.2 ||

隨喜眾有情 實脫輪迴苦。隨喜佛菩提、佛子諸果地。


चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान्।

सर्वसत्त्वहिताधानाननुमोदे च शासिनाम्॥३.३॥

cittotpādasamudrāṃś ca sarvasattvasukhāvahān |

sarvasattvahitādhānān anumode ca śāsinām || 3.3 ||

亦復樂隨喜:能與有情樂,發心福善海,及諸饒益行。


5. अध्येषणा adhyeṣaṇā 請轉法輪


सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः।

धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम्॥३.४॥

sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ |

dharmapradīpaṃ kurvantu mohād duḥk haprapātinām || 3.4 ||

我於十方佛,合掌誠祈請:為苦癡迷眾,燃亮正法燈!


6. याचना yācanā 請佛住世


निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः।

कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत्॥३.५॥

nirvātukāmāṃś ca jinān yācayāmi kṛtāñjaliḥ |

kalpān anantāṃs tiṣṭhantu mā bhūd andham idaṃ jagat || 3.5 ||

知佛欲涅槃,合掌速祈請:住世無量劫,莫遺世間迷!


7. परिणामना pariṇāmanā 迴向


एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम्।

तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत्॥३.६॥

evaṃ sarvam idaṃ kṛtvā yan mayāsāditaṃ śubham |

tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt || 3.6 ||

如是諸觀行,所積一切善,以彼願消除,有情一切苦!

bottom of page